SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ OSAA %* ***** भगवान् कालगतः, कायस्थितिभवस्थितिकालाद्गतः, वइकंते संसारं व्यतिक्रांतः, समुजाए समुयातः सम्यग् अपुनरावृत्त्या ऊद्धं यातः, छिण्णजाइजरामरणबंधणे छिन्नानि जातिजरामरणबंधनानि जन्मजरामरणकारणानि कर्माणि येन स तथा, सिद्धे सिद्धः साधितार्थः, बुद्धे बुद्धः तत्त्वार्थज्ञानवान् , मुत्ते मुक्तो भवोपग्राहिकर्मभ्यः, अंतगडे अंतकृत्सर्वदुःखानां, परिणिबुडे परिनिर्वृतः सर्वसंतापा समणे भगवं महावीरे कालगए वइकंते समुन्जाए छिण्णजाइजरामरण- . बंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिणिबुडे सव्वदुक्खप्पहीणे, चंदे णामं से दोच्चे संवच्छरे, पीइवडणे मासे, नंदिवद्धणे पक्खे, अग्गिवेसे णामं भावात् , तथा च कीदृशो जातः ? सव्वदुक्खप्पहीणे सर्वाणि दुःखानि शारीरमानसानि तानि प्रही-2 णानि यस्य स तथा, चंदेणाम इत्यादि, यत्र भगवान्निर्वृतः स चंद्रनामा द्वितीयः संवत्सरः, प्रीतिवइर्द्धन इति तस्य मासस्य कार्तिकस्य नाम, नंदिवर्द्धन इति तस्य पक्षस्य नाम, अग्निवेश्य इति तस्य SAUSAICANCANSAGANISASSAR *
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy