SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र षष्ठः सुबोधि० क्षण: ॥१८८॥ ॥६॥ रजुका लेखकाः 'कारकून'इति लोके प्रसिद्धास्तेषां शाला सभा जीर्णा अपरिभुज्यमाना तत्र भग-121 |वानुपागतः, पूर्व किल तस्या नगर्या 'अपापा' इति नामासीत्, देवैस्तु 'पापा' इत्युक्तं, तत्र भगवान् कालगत इति ॥ १२२ ॥ तत्थणं इत्यादितः उवागए इति पर्यंतं, तत्र जे से यस्मिन् वर्षाराने मध्यमा उवागए ॥१२२॥ तत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए॥१२३॥ तस्स णं अंतरावासस्सजे सेवासाणं चउत्थे मासे, सत्तमे पक्खे, कत्तियबहुले, तस्स णं कत्तियबहुलस्स पण्णरसीपक्खे णं, जा सा चरमा रयणी, तं रयणिं चणं |पापायां हस्तिपालरज्जुकसभायां वर्षावासार्थ उपागतः ॥ १२३ ॥ तस्सणं इत्यादितः सबदुक्खप्पहीणे : इति पर्यंतं. तत्र तस्य वर्षारात्रस्य योऽसौ वर्षाणां चतुर्थो मासः, सप्तमः पक्षः कार्तिकबहलः, तस्य कार्तिककृष्णपक्षस्य पण्णरसीपक्खे णं पंचदशदिने या सा चरमा रजनी तंरयणिचणं तस्यां रात्रौ ॥१८८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy