________________
F
कल्पसूत्रसुबोधि०
॥१८७॥
तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनखामिनः संनिहितो || ४ भवति, ततः स्वामी रत्नमयसिंहासनादुत्थाय संपूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकाद-||
शाऽपि गणधरा ईषदवनता अनुक्रमेण तिष्ठति, देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वं-INMEn ति, ततो भगवान्पूर्वं भणति, "गौतमस्य द्रव्यगुणपर्यायैस्तीर्थ अनुजानामीति"चूर्णांश्च तन्मस्तके हैं।
तेणं कालेणं तेणं समएणं समणे मगवं भहावीरे अद्रियगामणीसाए पढमं
अंतरावासं वासावासं उवागए, चंपं च पिटूचंपं च णीसाए तओ अंतराक्षिपति, ततो देवा अपि चूर्णपुष्पगंधवृष्टिं तदुपरि कुर्वति, गणं च भगवान् सुधर्मखामिनं धुरि है। व्यवस्थाप्याऽनुजानाति । इति गणधरवादः ॥ १२१ ॥ | तेणंकालेणं इत्यादितः अपच्छिमं अंतरावासं वासावासं उवागए इति यावत् , तत्र भगवान् अद्वियगामं णीसाए अस्थिकग्रामस्य निश्रया प्रथमं अंतरावासं वर्षारात्रं चतुर्मासी इति यावत् , वासा
OROCHURCHOCOCCUSA
॥१८७॥