SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ F कल्पसूत्रसुबोधि० ॥१८७॥ तदनुज्ञां करोति, शक्रश्च दिव्यं वज्रमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनखामिनः संनिहितो || ४ भवति, ततः स्वामी रत्नमयसिंहासनादुत्थाय संपूर्णा चूर्णमुष्टिं गृह्णाति, ततो गौतमप्रमुखा एकाद-|| शाऽपि गणधरा ईषदवनता अनुक्रमेण तिष्ठति, देवास्तूर्यध्वनिगीतादिनिरोधं विधाय तूष्णीकाः शृण्वं-INMEn ति, ततो भगवान्पूर्वं भणति, "गौतमस्य द्रव्यगुणपर्यायैस्तीर्थ अनुजानामीति"चूर्णांश्च तन्मस्तके हैं। तेणं कालेणं तेणं समएणं समणे मगवं भहावीरे अद्रियगामणीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिटूचंपं च णीसाए तओ अंतराक्षिपति, ततो देवा अपि चूर्णपुष्पगंधवृष्टिं तदुपरि कुर्वति, गणं च भगवान् सुधर्मखामिनं धुरि है। व्यवस्थाप्याऽनुजानाति । इति गणधरवादः ॥ १२१ ॥ | तेणंकालेणं इत्यादितः अपच्छिमं अंतरावासं वासावासं उवागए इति यावत् , तत्र भगवान् अद्वियगामं णीसाए अस्थिकग्रामस्य निश्रया प्रथमं अंतरावासं वर्षारात्रं चतुर्मासी इति यावत् , वासा OROCHURCHOCOCCUSA ॥१८७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy