SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ॥ अथ षष्ठः क्षणः ॥ ततश्चतुर्सानो भगवान्बंधुवर्ग आपृच्छय विहारार्थ प्रस्थितो,बंधुवर्गोऽपि दृष्टिविषयं यावत्तत्र स्थित्वा "त्वया विना वीर! कथं व्रजामो ? गृहेऽधुना शून्यवनोपमाने । गोष्टीसुखं केन सहाचरामो ? भोक्ष्यामहे केन सहाथ बंधो ! ॥१॥ सर्वेषु कार्येषु च वीर वीरे-त्यामंत्रणादर्शनतस्तवार्य! प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाश्चाथ कमाश्रयामः ॥२॥ अतिप्रियं बांधव ! दर्शनं ते, सुधांजनं भावि कदास्मदक्ष्णोः । मीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि ? प्रौढगुणाभिराम ! ॥३॥" इत्यादि वदन् कष्टेन निवर्त्य साश्रुलोचनः खगृहं जगाम ॥ 954GLOSARASAASAASA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy