SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ * * A भगवान्न केनापि सहेत्यतोऽद्वितीयः मुंडेभवित्ता द्रव्यतः शिरःकूर्चलोचनेन, भावतः क्रोधायपनयनेन । मुंडो भूत्वा अगारात् गृहात् अनगारितां साधुतां प्रवजितः प्रतिपन्नः। तद्विधिश्चायं-एवं पूर्वोक्तप्रकारेण कृतपंचमौष्टिकलोचो भगवान् यदा सामायिक उच्चरितुं वांछति तदा शक्रः सकलमपि वादि-18 त्रादि कोलाहलं निवारयति, ततः प्रभुः “नमो सिद्धाणं” इति कथनपूर्वकं "करेमि सामाइयं सवं है मुंडे भवित्ता आगाराओ अणगारियं पवइए ॥१६॥ सावजं जोगं पच्चक्खामि” इत्यादि उच्चरति, नतु "भंते” इति भणति, तथाकल्पत्वात्, एवं च। चारित्रग्रहणानंतरमेव भगवतश्चतुर्थं ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवंतं वंदित्वा नंदीश्व-13 रयात्रां कृत्वा खं खं स्थानं जग्मुः॥ ११६ ॥ CROXANAS +%AKAKAASARASAKARAN Mandalod इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां पंचमः क्षणः समाप्तः॥५॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy