________________
G
ANAGARLANGANAGAR
है निर्गत्य ज्ञातखंडवने उद्याने यत्राशोकवृक्षस्तत्र भगवानुपागच्छति ॥ ११५ ॥ उवागच्छित्ता 81 है उपागत्य असोगवरपायवस्स अहे सीयं ठावेइ अशोकवृक्षस्याधः शिबिकां स्थापयति, स्थाप
यित्वा च शिबिकातः पच्चोरुहइ प्रत्यवरोहति अवतरतीत्यर्थः, तथा कृत्वा च स्वयमेव आभ-|| रणमाल्यालंकारान् ओमुयइ उन्मुंचति, तञ्चैवं-"अंगुलीभ्यश्च मुद्रावली पाणितो, वीरवलयं है
च्छित्ता जेणेव णायसंडवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ॥११५॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता
सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, भुजाभ्यां झटित्यंगदे । हारमथ कंठतः कणतः कुंडले, मस्तकान्मुकुटमुन्मुंचति श्रीजिनः ॥१॥" ? तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपटशाटकेन गृह्णाति, गृहीत्वा च भगवंतं एवं अवादीत् । "इक्खागकुलसमुप्पण्णेसिणं तुमं जाया! कासवगुत्तेसि णं तुमंजाया! उदितोदितणायकुलणहयल
GANGANGACARRANG