________________
कल्पमूत्र
सुबोधि.
क्षणः
॥१२६॥
॥५॥
एवंविधा सा रात्रिः हुत्था अभवत् , अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः,18 पंचमः स चायम्अचेतना अपि दिशः, प्रसेदुर्मुदिता इव । वायवोऽपि सुखस्पर्शा, मंदं २ ववुस्तदा ॥१॥ उद्योतस्त्रिजगत्यासी-द्दध्वान दिवि दुंदुभिः ॥ नारका अप्यमोदंत, भूरप्युच्छासमासदत् ॥ २॥ तत्र तीर्थकृतां जन्मनः सूतिकर्मणि प्रथमतः षट्पंचाशत् (५६) दिक्कुमार्यः समागत्य शाश्वतिकं वाचारं कुर्वति, तद्यथा"दिकुमार्योऽष्टाऽधोलोक-वासिन्यः कंपितासनाः॥ अर्हज्जन्माऽवधेख़त्वा-ऽभ्येयुस्तत्सूतिवेश्मनि ॥३॥ भोगंकरा१भोगवती २,सुभोगा ३भोगमालिनी४॥सुवत्सा ५वत्समित्रा च६, पुष्पमाला ७ त्वनिंदिता। नत्वा प्रभुं तदंबां चे-शाने सूतिगृहं व्यधुः ॥ संवर्तेनाऽशोधयन् क्षमा-मायोजनमितो गृहात् ॥५॥
॥१२६॥ - मेघंकरा १ मेघवती २, सुमेघा ३ मेघमालिनी ४॥तोयधारा ५विचित्रा च ६, वारिषेणा ७ बलाहका ८॥६॥
अष्टोद्धलोकादेत्यैता, नत्वाऽहंतं समातृकम् ॥ तत्र गंधांबुपुष्पौघ-वर्ष हर्षाद्वितेनिरे ॥७॥