SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पंचमः क्षणः ॥ जं रयणिं चणं यस्यां च रात्रौ श्रमणो भगवान् महावीरो जातः सा रजनी बहूहिं देवेहिं देवीहि य बहुभिर्देवैः शक्रादिभिर्बह्वीभिर्देवीभिः दिक्कुमार्यादिभिश्च ओवयंतेहिं अवपतद्भिर्जन्मोत्सवार्थं जं यणि चणं समणे भगवं महावीरे जाए साणं रयणी बहूहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उप्पिजलमाणभूया कहकहगभृया आवि हुत्था ॥ ९७॥ | स्वर्गाद्भुवमागच्छद्भिः उप्पयंतिहिं उत्पतद्भिरुद्धं गच्छद्भिर्मेरुशिखरगमनाय तैः कृत्वा उप्पिंजलमाणभूआ भृशं आकुला इव कहकहगभूआ हर्षाट्टहासादिना कहकहकभूतेव अव्यक्तवर्णकोलाहलमयीव
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy