________________
चतुर्थः
*
॥४॥
कल्पसूत्र- शिष्टासु दिक्षु? वितिमिरासु अंधकाररहितासु भगवजन्मसमये सर्वत्र उद्योतसद्भावात् , पुनः किंविशिसुबोधि० टासु ? विसुद्धासु विशुद्धासु दिग्दाहाद्यभावात् जइएसुसव्वसउणेसु सर्वेषु शकुनेषु काकोलूकदुर्गादिषु क्षणः ॥१४॥ जयिकेषु जयकारकेषु सत्सु पयाहिणाणुकूलंसि प्रदक्षिणे प्रदक्षिणावर्त्तत्वात् , अनुकूले सुरभिशीतत्वा
वितिमिरासु विसुद्धासु जइएसु सवसउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवायंसि णिप्पण्णमे
इणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु त्सुखप्रदे भूमिसप्पंसि मृदुत्वाद्भूमिसर्पिणि, प्रचंडो हि वायुः उच्चैः सर्पति, एवंविधे मारुयंसि मारुते , 18| वायौ पवायंसि प्रवातुं आरब्धे सति णिप्पण्णमेइणीयंसि कालंसि निष्पन्ना कोऽर्थः ? निष्पन्नसर्वशस्या ||१२४॥
मेदिनी यत्र, एवंविधे काले सति पमुइयपक्कीलिएसुजणवएसु प्रमुदितेषु सुभिक्षादिना, प्रक्रीडितेषु
**OSAARI