SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ उच्चट्ठाणगएसु गहेसु तदानीं ग्रहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्2 “अर्कााच्चान्यज १ वृष २, मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजों ७ शैः। दिग् १० दहना15/३ऽष्टाविंशति २८, तिथी १५ षु ५ नक्षत्र २७ विंशतिभिः २० ॥” अयं भावः मेषादिराशिस्थाः सूर्या-18| SUCCIASMODUCARDAE उच्चट्ठाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु दय उच्चास्तत्रापि दशादीनंशान् यावत्परमोच्चाः । एषां फलं तु “ सुखी १ भोगी २ धनी ३ नेता, | ४, जायते मंडलाधिपः । नृपतिश्चक्रवर्ती च, क्रमादुच्चग्रहे फलम् ॥ १॥ तिहिं उच्चेहिं नरिंदो, पंचहिं है ६ तह होइ अद्धचक्की अ । छहिं होइ चक्कवट्टी, सत्तहिं तित्थंकरो होइ ॥२॥" पढमे चंदजोगे प्रथमे है प्रधाने चंद्रयोगे सति सोमासुदिसासु सौम्यासु रजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, पुनः किंवि
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy