________________
भीतिः, परिश्रमो व्यायामः, एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति भावः । यत एते गर्भस्य अहितकारिणस्तदुक्तं सुश्रुते-"दिवा स्वपत्याः स्त्रियाः वापशीलो गर्भः, अंजनादंधः, रोदनाद्विकृतदृष्टिः, स्नानानुलेपनात् दुःशीलः, तैलाभ्यंगात्कुष्टी, नखापकर्त्तनात्कुनखी,प्रधावनाचंचलः, हसनात् श्यामदंतोष्ठतालुजिह्वः, अतिकथनाच्च प्रलापी, अतिशब्दश्रवणाधिरः, अवलेखनात्खलतिः, व्यज
जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे अ
XXHEMA
६ नक्षेपादिमारुतायाससेवनादुन्मत्तः स्यात्” । तथा च कुलवृद्धास्त्रिशलां शिक्षयंति"मंदं संचर मंदमेव निगद व्यामुंच कोपक्रम, पथ्यं मुंश्व बधान नीविमनघां मा माऽट्टहासं कृथाः। आकाशे भव मा सुशेष्व शयने नीचैबहिर्गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥१॥” अथ सा त्रिशला पुनः किं कुर्वती ? जं तस्स गम्भस्स यत्तस्य गर्भस्य हियं हितं तदपि मियं मितं, नतु न्यून