SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र चतुर्थः सुबोधि. ॥१२०॥ ॥४ **SUSKUMUS १ यान २ वाहन ३ मार्गगमन ४ प्रस्खलन ५प्रपतन ६ प्रपीडन ७ प्रधावना ८ ऽभिघात ९ विषम-181 शयन १० विषमासनो ११ पवास १२ वेगविघाता १३ ऽतिरूक्षा १४ ऽतितिक्ता १५ ऽतिकट्ट १६ ऽति-1| भोजना १७ ऽतिरागा १८ ऽतिशोका १९ ऽतिक्षारसेवा २० ऽतीसार २१ वमन २२ विरेचन २३ खोलना २४ ऽजीर्ण २५ प्रभृतिभिर्गों बंधनान्मुच्यते,।” ततो नातिशीतलाद्यैराहारायैस्तं गर्भ सा पोष सवत्तुभयमाणसुहे हिं भोयणाच्छायणगंधमल्लेहिं ववगयरोगसोगमोहभयपरिस्समा यतीति युक्तम् । पुनः किंविशिष्टैर्भोजनाच्छादनगंधमाल्यैः ? सवत्तुभयमाणसुहेहिं सर्वर्तुषु ऋतौ २ भज्यमानाः सेव्यमानाः ये सुखहेतवो गुणकारिणस्तैः। तदुक्तम्-" वर्षासु लवणममृतं, शरदि जलं. गोपयश्च हेमंते । शिशिरे चामलकरसो, घृतं वसंते गुडश्चांते॥१॥” अथ सा त्रिशला कथंभूता ?|॥१२०॥ ववगयरोगसोगमोहभयपरिस्समा रोगा ज्वराद्याः, शोक इष्टवियोगादिजनितः, मोहो मूर्छा, भयं ।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy