SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थः क्षणः॥ *** तएणं ते सुविणलक्खणपाढगा ततस्ते स्वप्नलक्षणपाठकाः सिद्धार्थेन राज्ञा वंदियत्ति वंदिता गुणस्तुतिकरणेन पूइयत्ति पूजिताः पुष्पादिभिः सकारियत्ति सत्कारिताः फलवस्त्रादिदानेन सम्माणियत्ति तएणं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूइयसकारियस म्माणिया समाणा पत्तेयं पत्तेयं पुत्वण्णत्थेसु भद्दासणेसु णिसीअंति॥६८॥ • तएणं सिद्धत्थे खत्तिए तिसलं खत्तियाणिं जवणियंतरियं ठावेइ ठावित्ता सन्मानिता अभ्युत्थानादिभिः एवंविधाः संतः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदंति ॥ ६८ ॥ तएणं सिद्धत्थे खत्तिए ततः स सिद्धार्थःक्षत्रियस्त्रिशलांक्षत्रियाणी यवनिकांतरितां स्थापयति, स्थाप ANNUAIREASANG कप.१८
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy