________________
॥ अथ चतुर्थः क्षणः॥
***
तएणं ते सुविणलक्खणपाढगा ततस्ते स्वप्नलक्षणपाठकाः सिद्धार्थेन राज्ञा वंदियत्ति वंदिता गुणस्तुतिकरणेन पूइयत्ति पूजिताः पुष्पादिभिः सकारियत्ति सत्कारिताः फलवस्त्रादिदानेन सम्माणियत्ति
तएणं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा वंदियपूइयसकारियस
म्माणिया समाणा पत्तेयं पत्तेयं पुत्वण्णत्थेसु भद्दासणेसु णिसीअंति॥६८॥ • तएणं सिद्धत्थे खत्तिए तिसलं खत्तियाणिं जवणियंतरियं ठावेइ ठावित्ता सन्मानिता अभ्युत्थानादिभिः एवंविधाः संतः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदंति ॥ ६८ ॥ तएणं सिद्धत्थे खत्तिए ततः स सिद्धार्थःक्षत्रियस्त्रिशलांक्षत्रियाणी यवनिकांतरितां स्थापयति, स्थाप
ANNUAIREASANG
कप.१८