SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अथ कीहशेन सिंहेन ? फालियेत्यादि-स्फटिक रनविशेषः, शंखः प्रसिद्धः, अंकोऽपि रत्नविशेषः, कुंदचिहा कुंदस्य धवलपुष्पविशेषस्य माल्यं दगरयत्ति दकरजांसि जलकणाः रययकलसत्ति रजतकलशो रूप्यघटः पंडुरेण उक्तसर्ववस्तुवत् उज्वलवर्णेन मत्थयत्थेण मस्तकस्थितेन चित्रतया ध्वजशिरसि आलि-II खितेनेत्यर्थः, पुनः कीदृशेन सिंहेन ? रायमाणेण राजमानेन सुंदरत्वात् शोभमानेनेत्यर्थः रायमाणं ___ रययकलसपंडुरेण मत्थयत्थेण सीहेण रायमाणेण राय माणं भित्तुं गगणतलमंडलं चेव ववसिएणं पिच्छइ सिवराजमानं इति तु योजितं, पुनः कीदृशेन सिंहेन ? भित्तुं भेत्तुं द्विधा कर्तुं, किम् ? गगणतलमंडलं आकाशतलमंडलं चेवत्ति उत्प्रेक्षायां ववसिएणं सोद्यमेनेव, अयमर्थः-ध्वजस्तावद्वायुतरंगेण कंपते, कंपमाने च ध्वजे सिंहोऽपि गगनं प्रति उच्छलति, तथा च उत्प्रेक्ष्यते, अयं सिंहः किं गगनतलं भेषु उद्यमं करोतीति !! पिच्छइ प्रेक्षते इति प्राग्वत्, अथ पुनः किंविशिष्टं ध्वजं ? सिवत्ति ** *** कल्प. १३
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy