SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र तृतीयः सुबोधि० ॥७२॥ क्षणः ॥ ३ ॥ तओ पुणो ततः पुनः सा त्रिशला अष्टमे स्वप्ने धयं ध्वजं पश्यति, किंविशिष्टं ध्वजं? जच्चकणगत्ति जायं उत्तमजातीयं यत् कनकं सुवर्णं तस्य या लट्टि यष्टिः तत्र पइटिअं प्रतिष्ठितं सुवर्णमयदंडशिखरे स्थितं इत्यर्थः, पुनः किं० ? समूहत्ति समूहीभूतानि बहूनि इत्यर्थः नीलरत्तपीअसुकिल्लत्ति नीलरक्तपीतशुक्लानि कृष्णनीलयोरैक्यात्पंचवर्णमनोहराणीत्यर्थः सुकुमालत्ति सुकुमालानि उल्लसिअति । तओ पुणो जच्चकणगलट्ठिपइट्टि समूहनीलरत्तपीअसुक्किलसुकुमालुल्ल सिअमोरपिच्छकयमुद्धयं धयं अहिअसस्सिरीअं फालिअसंखंककुंददगरयउल्लसंति बातेन लहलहायमानानि इत्यर्थः, एवंविधानि यानि मोरपिच्छत्ति मयूरपिच्छानि तैः ।। कयमुद्धयं कृता मूर्द्धजा इव केशा इव यस्य स तथा तं, अयमर्थः यथा मनुष्यशिरसि बेणिर्भवति । तथा तस्य ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽस्तीति, पुनः किं० १ अहिअसस्सिरी ॥७२॥ अधिकसश्रीकं अतिशोभितं इत्यर्थः, पुनः किं० १ एवंविधन सिंहेन राजमानं इति विशेषणयोजना,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy