________________
कल्पसूत्र
सुबोधि०
॥५०॥
1 करोति, प्रणामं कृत्वा च देवानंदायाः सपरिवारायाः ओसोवणिं अवखापिनी निद्रां दलइ ददाति, तां है द्वितीयः
दत्वा च अशुचीन्पुद्गलान् अवहरइ अपहरति दूरीकरोति, तथाकृत्वा च शुभान्पुद्गलान् प्रक्षिपति, क्षणः प्रक्षिप्य च अनुजानातु मां भगवानिति कृत्वा इत्युक्त्वा श्रमणं भगवंतं महावीरं अबाबाहं व्यावाधारहितं, अव्याबाधेन सुखेन दिव्येन प्रभावेण करतलसंपुटे गृह्णाति, न च तेन गृह्यमाणस्यापि
महावीरस्स पणामं करइ पणामं करित्ता देवाणंदाए माहणीए सपरिजणाए ओसोवणिं दलइ दलित्ता असुभे पुग्गले अवहरइ अवहरित्ता सुभे पुग्गले
पक्खिवइ पक्खिवित्ता अणुजाणउ मे भयवंति कट्ट समणं भगवं महावीरं गर्भस्य काचित्पीडा स्यात् , यदुक्तं भगवत्यां “पभू णं भंते हरिणेगमेसी सक्कदूए इत्थीगभं णहसिरंसि | वा रोमकूवंसि वा साहरित्तए वा णिहरित्तए वा ? हंता पभू णो चेव णं तस्स गब्भस्स आवाहं । वा विवाहं वा उप्पाएजा छबिच्छेअं पुण करिजा” छबिच्छेदं त्वक्छेदनं अकृत्वा गर्भस्य प्रवेशयितुं 8
ISISAASAARISANAK
॥५०॥