________________
CHORUSSLARASANAK****
नशीलया उद्भुआए उद्धृतथा प्रचंडपवनोद्भूतधूमादेरिव सिग्याए शीघ्रया “छेयाए इति कुत्रचित्पाठस्तत्र छेकया विघ्नपरिहारदक्षया” दिवाए देवयोग्यया ईदृश्या देवगत्या वीइवयमाणे वीइवयमाणे अभि-18 गच्छन् २ तिरियं तिर्यक् असंखेजाणं असंख्येयानां द्वीपसमुद्राणां मध्यंमध्येन मध्यभागेन जेणेव यत्रैव
उडुआए सिग्याए दिवाए देवगईए वीइवयमाणे वीइवयमाणे तिरियमसंखेजाणं दीवसमुदाणं मझं मज्झेणं जेणेव जंबुद्दीवे दीवे भारहे वासे जेणेव माहणकुंडग्गामे णयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा
माहणी तेणेव उवागच्छइ उवागच्छित्ता आलोए समणस्स भगवओ जंबुद्वीपो भरतक्षेत्रं, यत्रैव ब्राह्मणकुंडग्राम नगरं, यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं, यत्रैव देवानंदा ब्राह्मणी, तत्रैव उपागच्छति, उपागत्य च आलोके दर्शनमात्रे श्रमणस्य भगवतो महावीरस्य प्रणाम