________________
कल्पमूत्र. मुबोधि०
॥४॥
ASSASARSAMASS
ग्रन्थे। प्रकरणादिषु पञ्चाशकोपदेशपदोपदेशमालाष्टकादिष्वादिशब्दादाचारागसूत्रकृताङ्गपूज्योपदेशग्रहस्तथितमि
उपोद्घातः तिशेष इति गाथार्थः । प्रकारान्तरेण निजनाम कथयन् प्रकरणसङ्ख्याचाह । "देसवसुसूररीसा-हिंसाईवण्णकहियनामेहिं । पयरणमिणमो रइयं, तेवीसा तिन्निसयगाहं ॥" | व्याख्या-देश-वसु-सूर-रीसा-हिंसालक्षणा ये शब्दास्तेषु ये आदिवर्णाः प्रथमाक्षराणि तैः कथितं प्रतिपादितं नामाभिधेयं येषां ते तथा तैः, प्राकृतभाषया "देवसूरीहिं" इत्यर्थः । प्रकरणं ग्रन्थसन्दर्भ इदं प्रत्यक्षं उ इति निपातः पूरणार्थो रचितं अथितं, कियत्रमाणं ? त्रयोविंशत्यधिकत्रिशतगाथमिति गाथार्थः ॥ क्क नगरादौ विरचितमित्याह । "अणहिल्लवाडणयरे, जयसिंहनरेसरम्मि विजंते। दोहहिवसहिट्टिएहिं, बासट्टी सूर नवमीए ॥" __ व्याख्या-अणहिल्लपाटनगरे श्रीगुर्जरराजधान्यां जयसिंहनरेश्वरे श्रीकर्णदेवराजसुनौ विद्यमाने सति 'दोहटि|| नामश्रावकवसतिस्थितषष्ठिसंवत्सरे एकादशशतोपरिष्ठादितिशेषः (११६२) सूरेणादित्यवारेण नवमी तिथिल
४ ॥४॥ क्षणा तस्यां रचितमिति पूर्वगाथोक्तक्रियासम्बन्धा दिति गाथार्थः ॥ समाप्तेयं जीवानुशासनवृत्तिः ॥ "एतस्य वृत्तिकरणे, पुण्यं यदुपार्जितं मया तेन।सुखितोस्तु भव्यलोकः, कुयाह वियोगतो नित्यम् ॥१॥