SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३४९॥ अष्टादशमध्ययनम् (१८) उदायनरा जर्षिकथा २०९-२२१ मन्दधीः! ॥२०८॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ॥२०९॥ विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः ॥ इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् ! ॥२१०॥ विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-ज्जहार व्याजहार च ॥२११॥ तृतीयवारमप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा ॥२१२॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः ॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा! ॥२१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥२१४॥ त्रिंशदिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥२१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुनेरन्त-मन्तः कोपं दधौ भृशम् ॥२१६॥ साऽथ वीतभये पांशु - वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थलं विपुलमुच्चकैः ! ॥२१७॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग्, निन्ये हृत्वा ततः पुरात् ॥२१८॥ तस्य नाम्ना कुम्भकार -कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेर्न गोचरः ? ॥२१९॥ इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः ॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥२२०॥ प्रभावतीकुक्षिभवे, सनये भक्तिमत्यपि ॥ सुते मयि सति क्षमापो, राज्यं यत्केशिने ददौ ॥२२१॥ न हि चक्रे विवेकाऽर्ह, UTR-2 ||३४९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy