________________
उत्तराध्ययनसूत्रम् ॥३४५॥
१५
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५१-१६४
प्रद्योतश्चण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदग्रेऽपीत्थमात्थ यत् ! ॥१५१॥ अर्चाचेट्यौ रत्नभूते, हरतः का त्रपा मम ? ॥ कार्यं यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ॥१५२॥ न दास्ये प्रतिमां चेमां, न हि दातुमिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ॥१५३॥ तन्माऽऽयासीद्वायासी, जेता मां नागतोऽपि सः ॥ दन्ताबलो बलिष्ठोऽपि, नाचलं चलयत्यहो! ॥१५४॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेद-K यत् ॥ तन्निशम्य नृपोऽप्युच्चै-र्यात्रानेकमवीवदत् ॥१५५॥ ससैन्यैर्बद्धमुकुटै-र्दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥१५६॥ सैन्यैर्भुवं तदुख़्तै, रजोभिश्च दिशोऽखिलाः ॥ छादयन्मरुदेशो/-मम्बुदुःस्थां क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम् ॥ आसन्नमृत्युवदभू-नष्टवाग् मीलितेक्षणम् ॥१५८॥ ततः प्रभावतीदेव-मुदायननृपोऽस्मरत् ॥ आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ॥१५९॥ पुष्कलैः पुष्करावर्तपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः ॥१६०॥ शीतलं सलिलं तेषु, पीत्वा स्वस्थमभूबलम् ॥ विनाऽन्नं जीव्यते जातु , न पुनर्जीवनं विना ॥१६१॥ सुरोऽथ भूपमापृछय, जगाम निजधाम सः ॥ क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥१६२॥ दूतेनाचीकथच्चैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः! ॥१६३॥ रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥
UTR-2
॥३४५॥
१ निर्लज्जः ॥२ मरणतां गमिष्यतीत्यर्थः।। ३ वृथाप्रयासी ॥ ४ गजः।। ५ यात्रापटहम् ।।