________________
उत्तराध्ययनसूत्रम् ॥३३९॥
अष्टादशम ध्ययनम् उदायनराजर्षिकथा ६८-८१
तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे ॥ पारावारस्य पारं च, वणिजस्तेऽपि लेभिरे ॥६८॥ पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुटम् ॥ राजस्तापसभक्तस्यो-दायनस्योपनिन्थिरे ॥६९॥ तां च गीर्वाणवाणी ते, विज्ञा राज्ञे व्यजिज्ञपन् ॥ श्रुत्वा तद्बहवो विप्र-सरजस्कादयोऽमिलन् ॥ ७०॥ तेष्वेकेऽवादिषुर्वेद-वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ॥७१॥ इत्युक्त्वाऽऽख्याय तस्याख्या, तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठार: कुण्ठतां ययौ ॥७२॥ अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे ॥ हन्ति दैत्यांश्च विश्वारीन्, स हि विष्णुः सुरोत्तमः ॥७३॥ इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः ॥ जगाम मोघतामोघे, शैवलिन्या इवाऽनल: | ॥७४॥ प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विश्वयोनिरयोनिजः ॥७५॥ अभिधामभि-धायेति, तस्य तैः पशुणा हतम् ॥ तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ॥७६॥ ततस्तेषु विहस्तेषु, विमृशत्सु भृशं मिथः ॥ तदाकाययौ तत्र, महादेवी प्रभावती ॥ ७७॥ विधाय विधिवत्पूजा, तस्य काष्ठपुटस्य सा ॥ उज्जगार सुधोद्गारो-पमां रम्यामिमां गिरम् ॥७८॥ गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः॥ देवाधिदेवः सर्वज्ञो, देयान्मे | दर्शनं जिनः ॥७९॥ इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना ॥ तद्दारु व्यकसद्भानु-भानुना नलिनं यथा ! ॥८॥
अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः ॥ मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ॥८१॥ तां प्रेक्ष्य वचना
UTR-2
॥३३९॥
१ समुद्रस्य ॥ २ योगी ॥ ३ शैवलिन्या ओघे नद्या: प्रवाहे ॥ ४ व्याकुलेषु ।।