SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३३३॥ स्पतिः ॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥१०१॥ प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् ॥ सत्यसन्ध ! स्वसन्धाऽपि, नूनं सत्यापिता त्वया! ॥१०२॥ जिनार्चा हि द्रव्यपूजा, भावपूजा तु संयमः ॥ द्रव्यपूजाकृतो भाव-पूजाकृच्चाधिको मतः ॥१०३।। तत्त्वया जित एवाहं, भावस्तवविधायिना ॥ अन्या हि भूयसी शक्तिरस्ति मे न पुनव्रते ॥१०४॥ स्तुत्वेति तं राजमुनि बिडौजा, जिनं प्रणम्य त्रिदिवं जगाम । राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥१०५॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥४४॥ मूलम्--नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ४५ व्याख्या--प्राग्वत् ॥५॥ मूलम्--करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥४६॥ व्याख्या--स्पष्टम् ॥४६॥ मूलम्--एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवेऊणं, सामण्णे पज्जवद्विया ॥४७॥ व्याख्या--एते नरेन्द्रवृषभा निष्क्रान्ताः प्रव्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभूवन्निति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥४७॥ अष्टादशमध्ययनम् (१८) दशार्णभद्र चरित्रम् १०१-१०५ गा ४५-४७ UTR-2 ॥३३३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy