________________
उत्तराध्ययनसूत्रम् ॥३२३॥
अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा १४९-१५७
न्तयत् ॥ संघोऽसौ भगवान् भीता-श्वामी पद्मसुरादयः ॥१४९॥ कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः ॥ मान्यः संघोऽनुकम्प्याश्च पद्मदेवादयोऽपि मे ॥१५०॥ [ युग्मम् ] ध्यात्वेति वृद्धि सहृत्य, पुर्वावस्थोऽजनिष्ट सः ॥ ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ॥१५१॥ मुमोच नमुचिं विष्णु-मुनिः संघोपरोधतः ॥ तं धीसखाधर्म पद्म-चक्री तु निरवासयत् ॥१५२॥ संघकार्यं विधायेति, शान्तो विष्णुर्महामुनिः ॥ आलोचितप्रतिक्रान्तस्तीवं तप्त्वा तपश्चिरम् ॥१५३॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ॥ चक्रिपद्मां च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥१५४॥ [युग्मम्] सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः॥ स दशाब्दसहस्राणि, तीवं व्रतमपालयत् ॥१५५॥ त्रिंशद्वर्षसहस्रायु-श्चापान्विंशतिमुन्नतः ॥ महामहा महापद्म-महाराजो बभूव सः ॥१५६॥ तीनैस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापी, श्रेयःसुधायाः श्रयति स्म सिद्धिम् ॥१५७॥ इति श्रीमहापद्मचक्रिकथा ॥४१॥
मूलम्-एगछत्तं पसाहित्ता, महिं माणनिसूरणो ।
- हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥४२॥ व्याख्या-एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलनः, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वत्तलेशस्त्वयम्अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि ॥ महाहरिरभूद्भूमा-न्मेरावाना च तत्प्रिया ॥१॥ हरिषेणस्तयोर्विश्वा
गाथा ४२ हरिषेणचक्रिकथा
UTR-2
॥३२३॥