________________
उत्तराध्य
यनसूत्रम् ॥३१४॥
॥२४॥
॥२२॥ निन्द्यमानो जनैः सर्वै विलक्षो नमुचिस्ततः ॥ देव्या मुक्तो ययौ लज्जा- विहस्तो हस्तिनापुरम् ॥२३॥ सोऽथ तत्र महापद्म- युवराजेन सङ्गतः || तदमात्यपदं प्राप, पापोऽपि प्राच्यपुण्यतः ! इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहबलः सिंहः, इव प्रबलविक्रमः ॥ २५ ॥ स च प्रदायाव स्कन्दं, पद्मदेशे मुहुर्मुहुः ॥ स्वदुर्गं प्राविशत्तं च ग्रहीतुं कोऽपि नाशकत् ॥ २६ ॥ धर्तुं सिंहबलं जाना- स्युपायं कंचिदित्यथ ॥ पृष्टो रुष्टेन पद्मेन, वेद्यीति नमुचिर्जगौ ॥२७॥ ततो मुदा महापद्मे - नादिष्टः स गतो द्रुतम् ॥ भंक्त्वा दुर्गं सिंहबलं बलाद्बद्ध्वा समाययौ ॥२८॥ ततो वरं वृणीष्वेति प्रोक्तः पद्मेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो ! ॥२९॥ तत्प्रपद्य चिरं पद्मो, यौवराज्यमपालयत् ॥ ज्वालादेव्याऽथ तन्मात्रा-5कारि जैनरथोऽन्यदा ॥३०॥ मिथ्यादृष्टिस्तत्सपत्नी, लक्ष्मीर्ब्रद्मरथं तदा ॥ विधाप्योचे नृपं ब्रह्म-रथः प्राग् भ्रम्यतां पुरे ॥ ३१ ॥ ततो ज्वाला लपद्भूपं न चेज्जैनरथोऽग्रतः ॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ॥३२॥ द्वयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः ॥ मातुर्दुःखेन तेनाथ, पद्मोऽभूद्भृशमातुरः ! ॥३३॥ दध्यौ चेति स्पृहा मातुः मादृशेऽपि सुते सति ॥ व्यलीयत मनस्येव कदर्य श्रीरिवाबनौ ! ॥३४॥ सुपुत्रत्वाभिमानं हि कथंकारं कसेपूरयति, न मातुः सन्मनोरथान् ! ॥ ३५ ॥ कृतः पित्रापि मन्मातु- विशेषः कोऽपि न मानं विनेहाऽवस्थितिः शुभा ! ||३६|| ध्यात्वेति सुप्ते लोके सः, निर्गत्य स्वपुरा
तु सः ? ॥ शक्तोऽपि यः ह्यो ! ॥ तन्मानिनो न मे
अष्टादशम
ध्ययनम्
महापद्मचक्रिकथा २३-३६
UTR-2
॥३१४ ॥