________________
उत्तराध्ययनसूत्रम् ॥३००॥
BYA
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ३८९-३९३
॥३८०॥ न चान्यैरपि भोज्यौ , तुष्टिर्भवति भूपते! ॥ सद्यो हतप्राणिपला-स्वादन करतो ह्यहम् ॥३८१॥ क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥३८२॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव ॥ ददे स्वमांसमुत्कृत्य, मा मियेथा मुधा क्षुधा ॥३८३॥ ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः तुलायां न्यास्थदुत्कृत्यो-त्कृत्य स्वामिषमन्यतः ॥३८४॥ चिक्षेप स्वपलं भूपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वीवधेन तथा तथा ॥३८५॥ ततस्तुलामिलापालो-ऽध्यास्त शस्तमतिः स्वयम् ॥ तदा च मंत्रिमुख्यास्तं, सगद्गदमदोऽ वदत् ॥३८६॥ रक्षणीयाऽमुनाङ्गेन, महीश! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा! ॥३८७॥ किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति क्वचित् ॥ किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः! ॥३८८॥ इति तेषु वदत्स्वेव, दिव्यालङ्कारभासुरः ॥ प्रादुर्भूयाऽमरो भूप-मित्युवाच कृताञ्जलिः ॥३८९॥ धर्माच्चालयितुं मेघ-रथं नेशाः सुरा अपि ।। इति ते स्तुतिमीशान-शक्रेणोक्तामसासहिः ॥३९०॥ अधिष्ठाय खगौ वैरायुध्यमानाविमौ स्वयम् ॥ अकार्षं त्वत्परीक्षार्थ-महमेतन्महीपते! ॥३९१॥ [युग्मम् ] तन्महासत्त्व! धन्यस्त्वं यस्त्रातुं प्राणिनं परम् ॥ प्रियानपि निजप्राणां-स्तृणायापि न मन्यसे! ॥३९२॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः ॥ मंत्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुच्चकैः ॥३९३॥ देवः कोऽसौ पुरा किञ्च, पक्षिणो(रमेतयोः ?॥
UTR-2
॥३००॥
१भारेण