SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२८६॥ वचसापि न ॥१८२॥ तद् ब्रूहि भगवन्नस्यां किं मम प्रेमकारणम् ॥ श्रीषेणादीनां ततस्तां कथामुक्त्वेत्यवग् मुनिः ॥१८३॥ श्रीषेणसत्यभामाभि- नंदिताशिखिनंदिताः ॥ विपद्य युग्मिनोऽभूवं स्ततो मृत्वाऽभवन् सुराः ॥ १८४॥ च्युत्वा ततोऽपि श्रीषेणो ऽमिततेजा अभूदसौ ॥ ज्योति: प्रभाहवा भार्यास्य, जज्ञे सा शिखिनंदिता ॥ १८५ ॥ जीवोऽभिनंदितायास्तु सोऽयं श्रीविजयोऽभवत् ॥ तस्य पत्नी सुतारेयं भामाजीवस्त्वजायत ॥ ९८६ ॥ कपिलस्तु ततो मृत्वा भ्रांत्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म- रतोऽभूद्धर्मिलाभिधः ॥ १८७ ॥ स च बालतपस्तीव्रं कुर्वन्नारभ्य बाल्यतः ॥ खे यांतमन्यदाऽपश्यत् खेचरं परमर्द्धिकम् ॥१८८॥ अमुष्मात्तपसो भावि भवे भूयासमीदृशः ॥ निदानमिति सोऽकार्षीन्मृत्वा च त्वमभूस्ततः ॥ १८९॥ ततः प्राग्भवसंबन्धात् स्नेहोऽस्यां भवतोऽभवत् ॥ शतशोऽपि भवान् याति, संस्कार: स्नेहवैरयोः ॥ १९०॥ श्रुत्वेति विस्मितेष्वन्तः सकलेष्वर्ककीर्त्तिसूः ॥ भव्योऽस्मि यदि वा नास्मी त्यपृच्छत्तं मुनिप्रभुम् ॥१९१॥ साधुरूचे भवादस्मा - भावी त्वं नवमे भवे ॥ क्षेत्रेऽत्र पंचमश्चक्री, धर्मचक्री च षोडशः ॥ १९२॥ तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते ॥ भावीत्याकर्ण्य तौ श्राद्ध-धर्म स्वीचक्रतुर्नृपौ ॥१९३॥ अथेत्यूचेऽशनिः साधुं विना सन्मार्गदेशकम् ॥ मूढः पान्थ इवारण्ये, भवे सुचिरमभ्रमम् ॥ १९४॥ दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिपूर्मार्गदर्शकः ॥ तत्प्रसद्य प्रभो ! सद्यः साधुधर्मं प्रदेहि मे ॥ १९५॥ अनुज्ञातोऽथ मुनिना - ऽशनिघोषो न्यधात्सुधीः ॥ स्वपुत्रमश्वघोषाख्य-मुत्संगेऽमिततेजसः ॥ १९६ ॥ अष्टादशम ध्ययनम् शान्तिनाथचरित्रम् १८२-१९६ UTR-2 ॥२८६ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy