________________
उत्तराध्ययनसूत्रम् ॥२८४॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५४-१६७
घोरं, महानीकमनीकयोः ॥१५४॥ तदा च समरं द्रष्टुं, देवानां दिवि तस्थुषाम् ॥ वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः ! ॥१५५॥ कुन्तप्रोन्तान् रिपून् केचि-दुद्दधुर्वटकानिव। केऽप्यद्रीमिवेभानां, दन्तान् दण्डैरखण्डयत् ॥१५६॥ | मुद्गरैर्ममृदुः केपि, घटानिव भटा स्थान् ॥ परिषैश्च परान् केचि-च्चुक्षुदुश्चणकानिव ॥१५७ ॥ कुष्माण्डानिव केचित्तु, | द्विषः खड्गैर्व्यदारयन् ॥ केप्यभिन्दन् द्विषन्मौलीन् , गदाभिर्नालिकेरवत् ॥ १५८॥ केप्युत्खातेभदन्तेन, प्रजहनि| ष्ठितायुधाः ॥ योद्धारः केप्ययुध्यन्त, नियुद्धेन महौजसः ॥ १५९॥ शस्त्रमंत्रास्त्रमायाभिः, सदैवं युध्यमानयोः ॥ किंचिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ॥१६०॥ भटैः श्रीविजयस्याथा-ऽभज्यन्ताशनिघोषजाः । ततो डुढौके युद्धाया-ऽशनिघोषनृपः स्वयम् ॥१६१॥ इथूनुक्षेव सोऽभांक्षीत्, सुतानमिततेजसः ॥ ततः श्रीविजयो राजा, जन्यायाऽढौकत स्वयम् ॥१६२॥ साश्चर्यैर्वीक्षितौ देवै-स्तौ मिथो घातवञ्चिनौ ॥ उभावपि महावीर्यो, चक्रतुः समरं चिरम् ॥ १६३ ॥ अथ श्रीविजयश्छित्वा-ऽसिना शत्रु द्विधा व्यधात् ॥ जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः ॥ १६४॥ चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः ॥ भूयोऽपि तेषु भिन्नेषु, तेनाष्टाशनयोऽभवन् ॥ १६५॥ प्रतिप्रहारमिति तै-वर्द्धमानैर्मुहुर्मुहुः ॥ किंकर्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ॥ १६६॥ तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ ॥ करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत ॥१६७॥ तं चानेतुं
UTR-2
॥२८४॥
१ युद्धाय ।