________________
उत्तराध्य
यनसूत्रम्
अष्टादशम
ध्ययनम् गा. २९-३१
॥२४४॥
पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापालीदशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं वर्षशतोपमायुरभूवमिति भावः ॥२८॥ मूलम्-से चुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ॥२९॥
व्याख्या - से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशयमुक्त्वाऽतिशयान्तरमाह - आत्मनश्च परेषाञ्च आयुर्जानामि, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥२९॥ इत्थं प्रसङ्गादपृष्टमपि स्ववृत्तान्तमाचख्योपदेष्टमाह - मूलम् - नाणारुइं च छंदं च, परिवज्जिज्ज संजए । अणट्ठा जे अ सव्वत्था, इइ विज्जामणुसंचरे ॥३०॥
व्याख्या - नानाऽनेकधा रुचिं च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां, छन्दश्च स्वमतिकल्पितमाशयं, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः। तथाऽना निःप्रयोजना: ये च व्यापारा इति गम्यं, 'सव्वत्था' अत्राकारस्यालाक्षणिकत्वात्सर्वत्र | क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवंरूपां विद्यां सम्यग्ज्ञानरूपां अनुलक्षीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥३०॥ तथामूलम्-पडिकमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उठिए अहोरायं, इइ विज्जा तवं चरे ॥३१॥
व्याख्या- प्रतिक्रमामि प्रतिनिवर्ते 'पसिणाणंति - प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, तथा परे गृहस्था:
पचा
UTR-2
॥२४४॥