SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२४० ।। ३ १२ मूलम् - संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विज्जाचरणपारगा ॥२२॥ व्याख्या - संजयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह गर्छभालयो ममाऽचार्याः, विद्याचरणपारगाः श्रुतचारित्रपारगामिनः अयं भावः - गर्दभालिनामाचार्यैर्जीवघातान्निवर्त्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थं माहनोऽस्मि, यथा तदुपदेशं गुरून् प्रतिचरामि तदुपदेशासेवनाच्च विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह - मूलम् - किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी । एहिं चउहिं ठाणेहिं मेअण्णे किं पभासति ? ॥२३॥ व्याख्या - क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात् एवमग्रेऽपि, अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः चः समुच्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानै: 'मेअण्णेत्ति' मेयं ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः स्वस्वाभिप्रायकल्पितैः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचारक्षमत्वात् तदुक्तीनां तथा हि- ये तावत् क्रियावादिनः ते अस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्त्ता अकर्त्ता मूर्त्तोऽमूर्त्तोऽसावित्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणञ्चैतत् युक्तिबाधितत्वात् । इह हि विभुत्वं व्यापित्वं तच्चात्मनो न घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः । न च वाच्यं अष्टादशमध्ययनम् गा. २२-२३ ॥२४० ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy