________________
उत्तराध्ययनसूत्रम् ॥२३५॥
अणदशम ध्ययनमा
श्रान्तानितस्ततः प्रेरणेन खिन्नान् मितान् परिमितान् तत्र तेषु मृगेषु मध्ये 'वहेइत्ति हन्ति, रसमूर्छितस्तन्मांमारवा दलब्ध इति सूत्रद्वयार्थः ॥३॥ तदा च यदभृत्तदाह - मूलम् - अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायइ ॥४॥
व्याख्या - अथानन्तर कसरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरं तदासेवनात् अत एव धर्मध्यानं ध्यायति ॥४॥ | मूलम् - अफोवमंडसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५॥
व्याख्या - 'अफोव' इति वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन ध्यान धर्मध्यानमिति शेषः, पुनरम्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेगगतान् मृगान् पार्श्व समीपं 'वहेइत्ति' हन्ति स नगधिपः इति सूत्रद्रयार्थः ॥ ५ ॥ | मूलम्-अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥
व्याख्या - अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् ‘मिा उत्नि' मृगानेव न पनर्मनि| मित्यर्थः , दृष्टवा अनगारं तत्र पश्यति इति सूत्रार्थः ॥ ६ ॥ ततोऽसौ किं चकारेत्याह - मूलम - अह गया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्धेण घण्णणा ॥७॥
UTR-2