________________
अध्य, १७
उत्तराध्ययनसूत्रम् ॥ २३३ ॥
मूलम् - जो वज्जए एए सया उ दोसे से सुव्वए होइ मुणीण मज्झे ।
अयंसि लोए अमयंव पूईए, आराहए लोगमिणं तहा परंत्ति बेमि ॥ २१ ॥ व्याख्या - यो वर्जयत्येतान् उक्तरूपान् 'सया उत्ति' सदैव दोषान् स सुव्रतः प्रशस्यव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पृजित आराधयति लोकमिमं तथा परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ॥ २१ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्याय-श्रीमुनिविमलगणिशिष्योपाध्या
यश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ॥ १७ ॥
UTR-2
॥२३३॥