________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥२३२ ॥
| मूलम् - सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेण य ववहरड़, पावसमणेत्ति वुच्चइ ॥ १८ ॥
व्याख्या - स्वकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोभात्स्वयं तत्कृत्यानि विधत्ते, निमित्तेन च शुभाशुभकथनादिना व्यवहरति द्रव्याद्यर्जयति ॥ १८ ॥ मूलम् - सण्णाइपिंडं जेमेइ, नेच्छड़ सामुदाणिअं । गिहिनिसिज्जं च वाहेइ, पावसमणेत्ति वुच्चइ १९
___ व्याख्या - स्वजातिभिर्निजबन्धुभिर्यः स्नेहाद्दीयते पिण्डः स्वजातिपिण्डस्तं जेमति भुंक्ते , नेच्छति सामुदानिकं भैक्ष्यं, गृहिनिषद्यां पर्यङ्किकादिकां वाहयति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः ॥ १९ ॥ अथाध्ययनार्थमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाह - मूलम् - एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिट्ठिमे।
अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥ २० ॥ व्याख्या - एतादृशो यादृश उक्तः, पञ्चकुशीला: पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः रूपधरो रजोहरणादिवेषधरः, बिन्दुश्चेह प्राकृतत्वात्, मुनिप्रवराणां प्रवरयतीनां 'हेडिमेत्ति' अधोवर्ती अतिजघन्यसंयमस्थानवर्तितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव गर्हितो भ्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्ध्यत इति शेषः ॥ २०॥
UTR-2
॥२३२॥