________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥ २२९ ॥
मूलम् - दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेत्ति वुच्चइ ॥ ८ ॥
व्याख्या - 'दवदवस्सत्ति' द्रुतं द्रुतं तथाविधालम्बनं विनापि सत्वरं चरति भिक्षाचर्यादौ पर्यटति, प्रमत्तश्च अभीक्ष्णं पुनः पुनर्भवतीति शेषः, उल्लङ्घनश्च वत्सडिम्बादीनामध:कर्ता, चण्डः क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ॥ ८ ॥ | मूलम् - पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ ९॥
व्याख्या - प्रतिलेखयति प्रमत्तः सन्, अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पादपुञ्छनं, समस्तोपधेरूपलक्षणमेतत्, स एवं प्रतिलेखनायामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥९॥ मूलम् - पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निच्चं, पावसमणेत्ति वुच्चइ ॥ १०॥
___ व्याख्या - प्रतिलेखयति प्रमत्तः सन्, यत्किञ्चिद्विकथादि निशम्य श्रुत्वा तदाक्षिप्तचित्ततयेति भावः, गुरून् परिभवतीति गुरुपरिभावको नित्यं, अयं भावः- प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नोदितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो युष्माकमेवासौ दोष इत्यादि ॥ १० ॥ मूलम् - बहुमायी पमुहरी, थद्धे लुद्धे अणिग्गहे। अविभागी अचिअत्ते, पावसमणेत्ति वुच्चड़ ॥११॥
व्याख्या - बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रमुखरः प्रकर्षण मुखरोऽसम्बद्धः, स्तब्धो लुब्धः, अनिग्रहः अवि
UTR-2
॥२२९॥