________________
उत्तराध्य
यनसूत्रम् ।। २२७ ।।
मूलम् - सिज्जा दढा पाउरणं मे अत्थि, उपज्जइ भोक्तुं तहेव पाउं ।
जाणामि जं वट्टइ आउसोत्ति, किं नाम काहामि सुएण भंते ॥ २ ॥
व्याख्या - शय्यावसतिर्दृढा वातातपजलाद्युपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किञ्चोत्पद्यते भोक्तुं भोजनाय तथैव पातुं पानाय, यथाक्रममशनं पानञ्चेति शेषः । तथा जानामि यद्वर्त्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामंत्रणं, इति एतस्माद्धेतोः किं नाम न किंचिदित्यर्थः 'काहामित्ति' करिष्यामि ? श्रुतेनागमेनाधीतेनेति गम्यं, भदन्त ! इति पूज्यामंत्रणं, अयं हि तस्याशयः, ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किंचिज्जानन्ति, किन्तु वर्त्तमानमेव तच्च वयमपि विद्यो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तत्किं ? हृद्गलतालुशोषकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥ २॥ किञ्च -
मूलम् - जे केइ पव्वइए, निद्दासीले पगामसो । भोच्चा पेच्चा सुहं सुअइ, पावसमणेत्ति वुच्चइ ॥३॥ व्याख्या - यः कश्चित् प्रव्रजितो निद्राशीलः प्रकामशो भृशं भुक्त्वा दध्योदनादि, पीत्वा तक्रादि, सुखं यथा स्यात्तथा सकलक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥ ३ ॥
मूलम् - आयारिअउवज्झाएहिं, सुअं विणयं च गाहए। ते चेव खिसई बाले, पावसमणेत्ति वुच्चइ ॥ ४ ॥
UTR-2
अध्य. १७
॥२२७॥