SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अध्य. १४ उत्तराध्ययनसूत्रम् ॥१८६॥ मूलम् - सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहु च ॥ १०॥ मूलम् - पुरोहिअंतं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव, कुमारगा ते पसमिक्ख वक्कं ॥११॥ व्याख्या - शोकाग्निना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः ‘पज्जलणाहिएणं ति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्त:करणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्ताद्दह्यमानं, 'लालप्यमानं' पुनः पुनर्दीनवचांसि लपन्तं, बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥१०॥ पुरोहितं तमिति प्रक्रान्तं 'कमसो त्ति' क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च, सुतौ धनेन यथाक्रम कामगुणैश्चैव मनोज्ञशब्दाद्यैः कुमारको तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्तवन्ताविति शेषः ॥११॥ किं तदित्याह - मूलम् - वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निंति तमंतमेणं। जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज्ज एअं॥१२॥ व्याख्या -वेदा अधीता न भवन्ति त्राणं शरणम्, तत्पठनमात्रादुर्गतिपातरक्षणासिद्धेः । उक्तं हि-"अकारणमधीयानो,ब्राह्मणस्तु युधिष्ठिर ! ॥दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ।। वृत्तस्थं ब्राह्मणं प्राहु - नेंतरान् UTR-2 ॥१८६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy