________________
उत्तराध्य
यनसूत्रम् ।। १३५ ।।
तिषस्तदाश्रितत्वात्, योगा: मनोवाक्कायाः स्रुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं करीषांगं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव तपसा भस्मीभवनात्, संयमयोगाः संयमव्यापारा: शान्ति:, सर्वजीवोपद्रवापहारित्वात्तेषां तथा 'होमं ति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्थं ति' प्रशस्तेन जीवघातरहिततया विवेकिभिः श्लाघितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थ: ॥ ४४ ॥ इत्थं यज्ञस्वरूपं ज्ञात्वा स्नानस्वरूपं पृच्छन्तस्ते इदं स्माहु
मूलम् - के ते हरए के अ ते संतितित्थे, कहिंसि पहाओ व रयं जहासि । अक्खाहि णो संजय जक्खपूड़आ, इच्छामु नाउं भवओ सगासे ॥ ४५ ॥
व्याख्या- कस्ते तव हृदो नदः ? 'के अ ते त्ति' किं च ते शान्त्यै पापोपशमार्थं तीर्थं ? 'कहिंसि ण्हाओ व त्ति' वाशब्दस्य भिन्नक्रमत्वात्कस्मिन्वा स्नातः शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तत्किमस्माकमिव तवापि हृदतीर्थमेव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः । आचक्ष्व वद नोऽस्माकं संयत यक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह
मूलम्
धम्मे हरए
बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि हाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ ४६ ॥
UTR-2
अध्य. १२
॥१३५॥