SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 卐z सूक्ष्म-शुद्धिपत्रकम् ॥ शुद्धिपत्रम्। श्रीनवतत्त्वसुमङ्गलाटीकायां ॥ > ॥ १४ ॥ पत्रम् पृष्ठम्, पंक्तिः , अशुद्धम् , शुद्धम् । ३ १ ११ अबिरोधः, तस्मात् । अविरोधः, तथाहि- २ १४ सव्वजीवाणंपि अ णं अक्खरस्स अर्णतमो भागो णिच्चुग्याडिओ, जइ पुण सोवि आव | ४९.२ ९ रिजा तेणं जीवो अजीवत्तणं पाविजा' ५११. १२ । इति । तस्मात् ॥ वरीवर्तन्ते। वरीवृत्त्यन्ते । तत्र पुन्यपापतत्त्वयोरशुभाऽ- तत्र पुन्यपापतत्त्वयो- | ७२ २ १४ शुभाधवरूपत्त्वात् । वन्धतत्त्वेऽन्तीवात् ।। ७३ १ ५ वरीवर्त्तते वरीवृत्त्यते )-52 तुल्याविति । द्वाप्यनागतातीतौ तुल्याविति । जीवप्रदेशानामसंख्येयलोका- जीवप्रदेशानां लोकाकाशप्रदेशप्रमाणानाम् । काशप्रदेशप्रमाणानाम् भाविनीत्येयं भाविनीत्येवं । तदौदारिकाजोपासनाम । तद् वैक्रियाजोपासनाम। जीवः सा सा। जीवस्तास्ताः । योगसद्भावाव्यतस्तु। योगादिसद्भावाव्यतस्तु। बत्तते । वत्तते । अभिगृहीतमिथ्यादर्शन दर्शन- अभिगृहीतमिध्यादर्शनप्रत्यायिकी। प्रत्ययिकी । शेषकाले चरणप्रतिपत्ते। शेषकाले देशचरणप्रतिपत्ते। इत्यामिलाषेण । इत्पमिलाषेण । सहस्रारं यावत् । सहस्रारं यावत् । उच्छ्ये न । उच्छ्रयेण । मुख्येव सर्गस्स्यात् । सुख्येव सर्वस्स्यात् । अनन्तगुणाः । अनन्तगुणा । गृहित । गृहीत । in६卐yzo卐<s-yy २ १३ - | १९२८ समापय्यैव । समाप्य । २ ११ वरीवर्तते । वरीवृत्यते । चिन्तनात्मकव्यापारप्रवृत्त- चिन्तनीयानुगुणात्ममनोयोगेन । व्यापारेण । परिधुत । परिसुत । वा द्ववियनागतातीती- अथवा शब्दव्युत्पत्त्या |१२७ १ १० > ३४ १ १४ ३१/१ १० ॥ १४॥ <y
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy