SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ iz < விவிட்வினிகர் 图图图 函; > 73'3gy अथ मोक्षतत्त्वम् ॥ < - <- यद्भावाऽमयनाशनं भवतरुच्छेदाऽसिधारानिभम् , यच्चाऽशेषहृषीकदोषदमनं कामात्तिखेदापहम् । यस्माल्लब्धिनिधानसिद्धिवनिता आयान्ति स्वैरं वरा-स्तीर्थेशैर्विहितं स्वयं निगदितं संराध्यतां तत्तपः॥१॥ बन्धविधानाऽनन्तरं ' मोक्खो कम्माभावो ' ' कृत्स्जकर्मक्षयान्मोक्षः' इत्यादिवचनाद् बद्धस्य कर्मणः सर्वथा क्षयः स एव मोक्षः, इत्यतो निखिलसम्यग्दृष्टिसाध्यत्वाच्च सर्वान्तिमं मोक्षतत्त्वं वक्तुकामो ग्रन्थकारस्तद्विषयकनवानुयोगद्वारप्रतिपादिकां गाथामाह;संतपयपरूवणया, दवपमाणं च खित्त फुसणा य । कालो अंतरभागो भावे अप्पाबहु चेव ॥४३॥ टीका; 'संतपयपरूवणया' इति, सत्पदप्ररूपणमेव सत्पदप्ररूपणा, गत्यादिमार्गणाद्वारेषु सिद्धानां सत्तानिरूपण >' 52 >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy