________________
iz
<
விவிட்வினிகர் 图图图 函;
>
73'3gy
अथ मोक्षतत्त्वम् ॥
<
-
<-
यद्भावाऽमयनाशनं भवतरुच्छेदाऽसिधारानिभम् , यच्चाऽशेषहृषीकदोषदमनं कामात्तिखेदापहम् । यस्माल्लब्धिनिधानसिद्धिवनिता आयान्ति स्वैरं वरा-स्तीर्थेशैर्विहितं स्वयं निगदितं संराध्यतां तत्तपः॥१॥
बन्धविधानाऽनन्तरं ' मोक्खो कम्माभावो ' ' कृत्स्जकर्मक्षयान्मोक्षः' इत्यादिवचनाद् बद्धस्य कर्मणः सर्वथा क्षयः स एव मोक्षः, इत्यतो निखिलसम्यग्दृष्टिसाध्यत्वाच्च सर्वान्तिमं मोक्षतत्त्वं वक्तुकामो ग्रन्थकारस्तद्विषयकनवानुयोगद्वारप्रतिपादिकां गाथामाह;संतपयपरूवणया, दवपमाणं च खित्त फुसणा य । कालो अंतरभागो भावे अप्पाबहु चेव ॥४३॥
टीका; 'संतपयपरूवणया' इति, सत्पदप्ररूपणमेव सत्पदप्ररूपणा, गत्यादिमार्गणाद्वारेषु सिद्धानां सत्तानिरूपण
>'
52
>