________________
श्रीनवतत्त्व
सुमङ्गलाटीकायां V
|| 612 ||
A
A
फ्र
T
A
T
S
5 संवरतत्त्वे
U
परीषहाः ॥
वरणोदये सत्येव लभ्यते । दर्शनमोहनीयोदयप्रभवः सम्यक्त्वपरीषहः, अन्तरायोदयजन्योऽलाभपरीषहः । अचेलाऽरतिस्त्रीनिपद्याऽऽक्रोशयाचनासत्कारादयः सप्तपरीषहाश्चारित्रमोहोदयप्रभवाः । नाग्न्याऽपरपर्यायाऽचेलपरीषहो जुगुप्सोदयात्, अरत्युदयादरतिः, स्त्रीवेदोदयात् स्त्रीपरीषहः, भयोदयान्निषद्यापरीषहः, क्रोधोदयादाक्रोशः, मानोदयाद्याञ्चापरीषहः, लोभोदयात्सत्कारपरीषहः, शेषाः क्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधरोगतृणस्पर्शमलसंज्ञा एकादश परीषहा वेदनीयजन्या इति ।
A
N
अथ कस्मिन् गुणस्थानके के कति च परीषहाः संभवन्तीत्येतदाह; — क्षुधा - पिपासा - शीतोष्ण-दंश-चय-शय्या- 5 मल - वध - रोग - तृण - स्पर्शाऽऽख्या एकादशपरीषहाः प्रथमगुणस्थानकादारभ्य त्रयोदशं गुणस्थानं यावत्, प्रज्ञाऽज्ञानाऽलाभपरीषहाः प्रथमाद् द्वादशगुणस्थानकं यावत्, आक्रोश-अरति - स्त्री - नैषेधिकी- अचेल - याचना - सत्कारपरीषहाः प्रथमादानवमं ध गुणस्थानकं (यावत्), सम्यक्त्वपरीषहस्तु सप्तमं गुणस्थानं यावत्, । अत्र सर्वत्र प्रथमं गुणस्थानकमादौ कृतं तथापीदं चिन्त्यं, परीषहसहनं तु विरतानामेव सिद्धान्ते प्रकीर्त्तितं यतोऽग्रे यदा वक्ष्यामः कति संवरभेदाः कस्यां गतौ ? तदा नारकदेवतिर्यक्षु 5 सर्वत्र परीषहभेदाः प्रतिषिद्धाः, तस्माद्यदत्रोल्लिखितं तत् सकामाऽकामाऽपेक्षया ज्ञेयं, सकामाऽपेक्षया तु विरतानामेव तत्सहनं G विज्ञेयमिति । अथ समकालमेकं जीवमाश्रित्य कति परीषहा इति चिन्तायां शीतोष्णयोश्चर्यानिषद्ययोश्च युगपदभावात् यथासंभवं 55 तत्र तत्र गुणस्थाने विंशत्याद्या ज्ञेया । इति परषहाः संक्षेपतो वर्णिताः, विस्तरार्थिना तु यथायोगं श्रीतत्त्वार्थभाष्यादयः A प्रोतमा ग्रन्था विलोकनीया इति ।
१ ' एकादयो भाज्या युगपदेकोनविंशतिः' इति श्रीतत्त्वार्थवचनात् समकालमेकोनविंशतिरपि विज्ञेया इति ।
L
।। ८७ ।।