________________
अध्य
उपासक दशाः
॥७१॥
PHOTOSHOOSEPHISTO
गणिपिडगं अहिज्जमाणेहिं अनउत्थिया अटेहि य जाव निप्पपसिणवागरणा करित्तए । तए णं समणा नि- गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमढें विणएणं पडिसुणन्ति । तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइ, वंदित्ता नमंसित्ता पसिणाई पुच्छइ, पुच्छित्ता । अट्टमादियइ, आदिइत्ता जामेव दिसं पाउभए तामेव दिसं पडिगए । सामी बहिया जणवयविहारं विहरह ।
७. तए णं तस्स कुण्डकोलियस्स समणोवासयस्स बहुहिं सील. जाव भावमाणस्स चोदस्स संवच्छराई वइकन्ताई, पण्णरसमस्स संघच्छरस्स अन्तरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्ति उवसम्पज्जित्ता णं विहरह। एवं एक्कारस उवासगपडिमाओ, तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन्तं काहिइ । निक्खेवो ॥
सत्तमस्स अगस्स उवासगदसाणं छटुं अज्झयणं समत्तं
CAUCHOCHESHIROSHISHI HIRSCHSAAT
परिणवागणे'त्ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणा; प्राकृतत्वाद्वा निष्पिष्टप्रश्नव्याकरणास्तान् कुर्वन्ति । 'सका पुण' त्ति शक्या एव । हे आर्याः ! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्याकरणाः कर्तुम् ।
इति उपासकदशानां षष्ठाध्ययनविवरणं समाप्तम् ।