________________
६ अध्य
उपासक दशाः
नम।
॥७
॥
बुत्ते समाणे संकिए जाव कलुसं समावन्ने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्खिहै तए, नाममुद्दयं च उत्तरि जयं च पुढविसिलापट्टए वेइ, ठवेत्ता जामेव दिसिं पाउन्भूए तामेव दिसि पडिगए।
५. तेणं कालेणं तेणं समएणं सामी समोसढे । तए णं से कुण्डकोलिए समणोवासए इमीसे कहाए लद्धडे हट्ठ० जहा कामदेवो तहा निग्गच्छइ जाय पज्जुवासइ । धम्मकहा।
६.'कुण्डकोलिया' इसमणे भगवं महावीरे कुण्डकी लियं समणोवासयं एवं वयासी-से नृणं कुण्डकोलिया ! कल्लं तुम पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउब्भवित्था। तए णं से देवे नाममुदं च तहेव जाव पडिगए। से नूणं कुण्ड कोलिया ! अढे समझे ? हन्ता अस्थि । तं धन्ने सिणं तुम कुण्डकोलिया ! जहा कामदेवो। 'अजो' इ समणे भगवं महावीरे समणे निग्गन्थे य निग्गन्थीओ य आमन्तित्ता एवं बयासी-जइ ताव अजो गिहिणो गिहमज्झावसन्ता गं अन्नउत्थिए अटेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टपसिणवागरणे करेन्ति, सक्का पुणाई अज्जो समणेहिं निग्गन्थेहिं दुवालसङ्गं रणाद भेदमापन्नो-मतिभेदमुपागतः, गोशालकमतमेव साध्विति निश्चयादपोढत्वात् , तथा कलुषं समापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणां मतेन मिथ्यात्वं प्रान इत्यर्थः । अथवा कलुषभावं जितोऽहमनेनेति खेदरूपमापन्न इति । 'नो संचाएइ' त्ति न शक्नोति 'पामोक्ख' ति प्रमोक्षम्-उत्तरमाख्यातु-भणितुमिति ।।
६ 'गिहमज्झावसन्ता गं' ति गृहमध्यावसन्तो, णमिति वाक्यालङ्कारे । अन्प्यूथिकान् ‘अर्थः' जीवादिभिः सूत्राभिधेयैर्वा, हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः, प्रश्नैश्च परप्रश्ननीयपदार्थः, कारणैः- उपपत्तिमात्ररूपैः, व्याकरणैश्च परेण प्रनितस्योत्तरदानरूपैः, 'निप्प