________________
उपासक दशाः
३ अध्ययनम्।
॥६०॥
महया सदेणं कोलाहले कए
७. तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं बयासी-नो खलु केई पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ, नीणेता तब अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एस णं | तुमे विदरिसणे दिहे, तं णं तुम इयाणि भग्गयए भग्गनियमे भग्गपोसहे विहरसि, तं गं तुमं पुत्ता ! ए यस्स ठाणस्स
आलोएहि, जाव पडिवजाहि । तप णं से चुलणी पिया समणोबासए अम्मगाए भद्दाए सत्थवाहीए तहत्ति एयमहें विणएणं पडिसुणेइ, पडिसुणेत्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ ।
८. तए णं से चुलणीपिया समणोवासए पढम उवासगपडिमं उवसम्पज्जित्ता णं विहरइ, पढम उवासगपडिमं अहासुत्तं जहा आणन्दो जाव एकारसवि । तर णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरस्थिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई पण्णत्ता। महाविदेहे वासे सिज्झिहिइ ५ ॥ निक्खेवो ॥
सत्तमस्स अगस्स उवासगदसाणं तइयं अज्झयणं समतं ॥