________________
उपासक दशाः
॥१०३॥
चिराई पुल्पुरिसपण्णत्ते पोराणे सहिए वित्तिए कित्तिए गाए सच्छत् स घण्टे पडागे पडागाइपडागमंडिए सलोमहत्थे कयवेयड्डिए लाउल्लोइयमहिए गोसीससरसरतचंद्र दिण्णवं चंगुलितले उवचियचंदणकलसे चंदणघउ सुकतोरणपडिदुबारदेसभाए आसतोस त्तविवग्वारियमल्ल दामकलावे पंचवण्णसरससुरभिमुकपुष्कपुंजोव यार कलिए कालागुरुपवर कुंदुरुतुरुकधूव मघमघंतगंधुयाभिरामे सुगंववरगंधगंध गंधवट्टिभू नडनट्टगजल्लगल्ल मुट्ठियवेलंबगपवगक गलासगआ इक्खगलेख मं खतू गइल तुववीणियभुयगमागह परिगए बहुजण जाणत्रयस्स विस्सु कित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुगिज्जे अच्वभिज्जे बंदणिज्जे नमसणिज्जे प्रणिज्जे सक्कार णिज्जे संमाणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणणं पज्जुवासणिज्जे दिच्चे सच्चे सच्दोवा संणिहियपाडिहरे जागतहरसभागपन्छिए बहुजणो अच्चेइ आगम्म पुण्णभदचेइयं पुण्णभदचेइयं ॥
२-१ समोसरिए जाब जम्बू पज्जुवासमाणे यावत्करणात झाताधर्मकथानिर्दिष्टः समवसरणवर्णको यथा
तेणं कालेणं तेणं समपुर्ण अज्जगुहम्मस्स अणगारस्स जेट्टे अन्तेवासी अज्जजम्बू नाम अणगारे कासवगोत्तणं सकुस्सेहे समचरं ससठाणसंठिए वज्जरिसनारायसंघयणे कणगपुलगनिघस पम्हगोरे उग्गतवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबम्भचेरवासी उच्छूइसरीरे संखित्तविज्लोउलेसे अज्जसुम्मस्स थेरस्स अदूरसामन्ते उद्धंजाणू अहोसिरे झाणकोट्टोत्रगए संजमेणं तवसा अप्पा भावेमाणे विहरइ । तए णं से अज्जजम्बूणामे जायसङ्के जायसंसए जायको उहल्ले संजायसढे संजायसंसए संजायकोउहल्ले उप्पन्नसहूढे उत्पन्नसंस उत्पन्नको उहल्ले समुपपन्नसडे समुप्पन्नसंसए समुप्पन्न को बहल्ले उडाए उइ । २त्ता जेणामेव अज्ज - हम्मे थेरे तेणामेव उवागच्छइ । २त्ता अजमुहम्मं घरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ । २त्ता बन्इ नमसइ । २त्ता अज्जसुम्मस्स थेरस्स च्वासन्ने नाइदूरे सुरसूसमाणे नर्मसमाणे अभिमुद्दे पञ्जलिउडे विणणं पज्जुवासमाणे एवं वयासी ।
२-२. महावीरेणं जाव संपत्ते - यावत्करणादौपपातिको वर्णितानि महावीर विशेषणानि तृतीयाविभक्तिपरिणतानि पठितव्यानि । तानि यथा -
१ परिशिष्ट
॥१०३॥