________________
४१ परिशिष्ट
उपासक दशाः
॥१०२॥
॥१०२॥
१ परिशिष्टम् (वर्णकविस्तरो यावच्छब्दाध्याहृतमत्रपाठश्च)
(प्रथमोङ्कः पृष्ठसंख्यां निर्दिशति द्वितीच पक्तिसंख्याम् ) १-५. नवरीवण्णओ औपपातिकसूत्रात्रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया आइण्ण जण नगूमा हलस यसहम्ससंकिट्ठविकिलठ्ठपण्णत्तसे उसीमा कुक्कुसंडेयगामपउरा उच्छजवसालिकलिया गोमहिसगवेलगप्प भूया आयारवंतचे इयजुव इविविहसणिविट्ठबहुला उक्कोडियगायगंठिभेयगभडतकरखं डरक्खरहिया खमा निरुबद्दवा सुभिक्खा बीसत्थसुहावासा अणेगकोडिकुडुवियाइण्णणिव्वुयसुहा न उनट्टगजल्लमल्लमुट्टियवेलबगकहगपबगलासगआइम्खगमखलंखतूणइतुंबवीणियअणेगतालायराणुच या आरामुजाणअगड़तलागीहियवप्पिणगुणोववेया नंदणवणसंनिभप्पगासा उब्बिद्धविउलगंभीरखायफलिहा चक्कगयमुसुटिओरोहसयन्घिजमलकवाङघणदुप्पवेमा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसगवट्टरइयसंठियविरायमाणा अट्टालयचरियदारगोपुरतोरणसमुन्नयमविभक्तरायमगा छेयायरियरइ बढफलिहईकीला विवणिवणिछित्तसिपियाइण्णणिबुयसहा सिंघाडगतिगच उकचच्चरपणियावधिविहवथुपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवस्तुरगमत्तकुंजररहपहकरसीयसन्माणीआइण्णजाणजुग्गा विम उलणवणलिणिसोभियजला पंडुरवरभवणसण्णिमहिया उत्ताणण यणपेच्छणिज्जा प.सादीया दरिमणिज्जा अभिरुवा पहिरूवा ॥
१-५. चइयवण्णओ औरपातिकसूत्रात
RECEREMOCRACHECCACICA