SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ wwwantawariwwevoteAGI/AAm/aRVERNVARNA चरीक्रति नमस्कारं बाल धीवृद्धिसि ये श्रीमत्पार्श्वजिनेन्शाय तेषां जन्म फलेग्रहि ॥२॥ चरोक्रतीति-हे वाल हे मूर्ख धियोबुध्या वृद्धिराधिक्यं तयासिद्धस्तत्सम्बुद्धौ हे पमित ये | पुरुषा श्रीमत्पार्श्वजिनेन्द्राय नमस्कारं चरीक्रति अतिशयेन नूयोजूयः प्रणामं कुर्वन्ति तेषां जन्म | फलेग्रहि सफलम् तत्रमूर्खपमितविवदा न कर्तव्येत्यर्थः ॥ ॥ जस्थितस्तव घाताय श्रीवामानन्दनो जिनः सारस्वतीमजुं कुर्वे गतिं त्रस्ते सतां न सा ॥३॥ जस्थित इति-: कामस्तत्संबुद्धौ हे काम श्रीवामानन्दनो जिनः पार्श्वनाथस्तव घाताय | विनाशाय उत्थितः। श्रत ऋजुं सरलां सारस्वती समुषसंबन्धिनीं गतिं कुरु विधेहि यतःसतां सजनानां त्रस्ते जने सा गतिर्ननवति इति विचिन्त्य समुद्रे प्रविशेत्यर्थः ॥ ३ ॥ Powerednepanse/tecn/anatautanesentence VARAANI/AAN
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy