________________
पा. स्तो०
॥ १८० ॥
देवसेने सन्ताराधनं तावकं विना विदधानोपि नासि इयेत् प्रक्रियां नातिविस्तराम् ॥४॥
हे श्राश्वसेने इति-अश्वसेनस्यापत्यमाश्वसे निस्तत्सम्बुद्धौ हे श्रीपार्श्व तावकं त्वदीयं सिद्धाताराधनमागम पर्युपासनं विना ना पुरुषोऽतिविस्तरां महतीमुत्कृष्ठां क्रियां विदधानोपि कुर्वाणो ऽपि न सिद्धयेत् मुक्तिं न याति ॥ ४ ॥
इन्द्रादयपि यस्यान्तं फणिनां त्वमनुग्रहात् कृतवानुत्तमं तस्य युक्तं क्रमचणो जव ॥ ५ ॥
इन्द्रंति - फणिनां सर्पाणामिन्द्र हे धरणेन्द्र त्वमदयोपि निर्दयोऽपि यस्य श्री पार्श्वस्यानुग्रहात् प्रसादात् अन्तं मरण (मुत्तमं देवगतिं प्राप्य) कृतवान् तस्य श्रीपार्श्वस्य क्रमचणः चरणसेवको जव इति युक्तं सांप्रतम् ॥ ५ ॥
पा. स्तो०.
1122011