SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सुर दीपिका ॥ ३५ ॥ ॥ श्री रायपसेणी सूत्रमां या प्रमाणे कह्युं बे. ॥ तणं तस्स सूरियाभस्स पंचविहाए षज्झतीए पज्झति भावंगयस्स समाणस्स इमेयारूत्रे अम्मत्थिए चितिए पत्थिए मोगर संकपे समुपज्जित्था किं-मे- पुर्विब- करणिज्जं किं-मे- पच्छा-करणिज्जं किं-मे-पुत्रि - सेयं किं-मे- पच्छा - सेयं किं मे - पुत्रि - पच्छावि-हिताए सुहाए खमाए णिस्सेसाए अणुगार्मित्ताए भविस्सर, तरणं - तस्स - सूरियाभस्त देवस्स सामाणिय परिसोत्रवण्णा - देवा सूरियाभस्स देवस्स इमेयारूत्र मब्भत्थियं - जाव-समुप्यण्णं समभिजाणित्ता जेगेव-सूरिया भे- देवे-तेणेव उवागच्छ उवागच्छिता सूरियाभं देवं करयल - परिग्गहियं सिरसावत्तं मत्यए - अंजलि - कट्टु जरणं विजए-बद्धाति २. ता एवंबयासी - एवंखलु देवाणुप्रियाणं सूरिया - विमाने सिद्धाययगं असयं जिगरडिमाणं जिणु लेह-पपाण-ताणं सगिखित्तं चिरंति, समाएणं सुहम्माएणं माणवते चेइए खंभे - बड़रामए गोलबट्ट - समुग्गर, बहुउ-जिगरूप काउ-सग. खिचाउ चिति, ताणं - देवाणुधियाणं अण्गेहिंच वरुणं वेमाणियाणं देवाणय देवीणय अच्चाणिज्झाए जान बंदणिज्झाओ सणिज्झाओ णिज्झाओ समाणणिज्झाओ कल्लाणं- मंगलं- देवयं-वेइयं पज्जुवासणिज्झाओ तं - एयणं देवाणुपियाणं पुर्वित्रकरणिज्यं तं - एयणं देवाणुवियाणं पच्छाकरणिज्यं तं स्यगं देवाणुवियाणं पुत्र- सेयं तं - एवणं देवाणुविषाणं पच्छासेयं तं - एयणं देवाणुनियाणं पुत्रि-पच्छावि-हियाए सुहाए खमाए जिहसेसाए अणुगामियताए भविस्संति. अर्थ:-त्यारे ते सूर्याभदेव पांच प्रकारनी पर्याप्तिये पर्याप्तिभाव प्रति पामेला ते सूर्यदेवना मनने विषे आबा मका सु० दी० ॥ ३५ ॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy