SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ CAUCAS कुमारपालच० टिप्पणकतृप्रशस्तिः ॥२१९॥ U SLARASI परिशिष्टम् , नं०१ अथ टिप्पणकारप्रशस्तिः॥ वीरो वीरशिरोमणिर्जिनपतिवीरं स्तुवेऽहं सदा, वीरेणापि विनाशिता भवततिवीराय तन्वे नमः। वीराच्छासनमेतदेव चलितं वीरस्य तीव्र व्रतं, वीरेऽनन्तगुणाः शुभाः प्रकटिताः श्रीवीर ! सिद्धिं कुरु ॥१॥शार्दूल०॥ श्रीमद्वीरजिनस्य मुख्यगणभृत् पट्टे सुधर्मा ततः, संजाता अतिराजमानचरणा देवेन्द्रसेवाभृतः। . तेषां पट्टपरंपरासुविदिते श्रीसूरिचक्रे क्रमा-जातो भूमिविभूषको जनगुरुः साम्राट्सुबोधप्रदः ॥२॥ शार्दूल०॥ लोके लब्धजयः स हीरविजयः सूरीशचिन्तामणि-स्तच्छिष्यो विदितागमो विजयसेनः सर्वलोकैर्नतः। श्रीदेवो विजयैर्युतोऽभिरमते स्मास्यास्पदे सूरिराट्, सूरीणां प्रमुखो बभौ विजयसिंहस्तत्पदे शर्मदः॥३॥शार्दूल०॥ भेजे तस्य पदं स सत्यविजयः पन्यासचूडामणिः, कर्पूरोऽपि गणिर्बभौ च सततं संवेगपूर्णः सदा । धर्मोद्योतकरः क्षमाविजय आसीत्तस्य पट्टे गणि-योगीन्द्रो विजयैर्युतो जिनगणिोनी सतामग्रणीः॥४॥ शार्दूल. पूज्योऽसौ विजयामृतोऽपि च गणिर्जातो गुमानस्ततसू-तेजस्को गणिकस्ततोऽपि धनको भूतो गणीशो गुणी।। मान्योऽयं मुनिपुंगवोऽपि विनयः श्रेयस्करः सर्वदा, ज्ञातो बुद्धिमताम् उमेदविजयः पंन्यासभूषाधरः॥५॥शार्दूल०॥ तच्छिष्यो मुनिराट् शुभो विजयते प्रज्ञालचूडामणिः, श्रीमान् क्षान्तिगणी च शोभनतरो विख्यातसिद्धान्तवित्।। पुष्पो नाम मुनिः प्रसिद्धचमरेन्द्रो यस्य शिष्योच द्वौ, राजेते विनयान्वितौ मुनिवरौज्ञानस्य चाभ्यासिनौ ॥६॥ शार्दूल०॥ ॥२१९॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy