________________
WAARHUS CHRISTUS
समुत्सुकाः। विधातुं तत्पतीकारं, सारमारेभिरेऽभितः॥ २२५ ॥ तदैव छलमासाद्या-जयपालः स दुष्टधीः । कथंचन पयोमध्ये, भूभृते दत्तवान् विषम् ॥ २२६ ॥ कोशस्य कुंचिकां लात्वा, बलात् सैन्यं च किंचन । विरचय्यात्मसात तस्थौ, स राज्यग्रहणोत्सुकः॥ २२७ ॥ - इतो राज्ञा परिज्ञाय, स्वकाये विषसंक्रमम् । कोशादानाययामासे, शिप्रा (शुक्तिः) क्षिप्रं विषापहा॥ २२८ ॥कोशाधिपतिराचष्ट, कुंचिकामजयः स्वयम् । आदाय मत्करात् कोशं, रुष्ट्वा च परितः स्थितः ॥२२९॥ तदाकर्ण्य विविक्तात्मा, स चुकोप न तं प्रति । केवलं ध्यातवान् नून-मीदृशी भवितव्यता ॥ २३०॥ आनायितां नृपेणापि, प्रेक्ष्य शिप्रामनागताम् । पारिपार्थिकतामाप्त-श्चारणः प्रोचिवांस्तदा ॥२३१॥ एतावंतस्त्वया राजन्!, प्रासादाः कारिताः कुतः। कस्ता शुश्रूषिता? नाऽगा-च्छिप्रा ते स्वामिनोऽपि यत् ॥ २३२॥ अनेन सत्यमेवोक्त-मिति राट् स चमत्कृतः। दारिद्यद्रावकं तस्मै, ददिवान् पारितोषिकम् ॥ २३३ ॥ तदैव सर्वचैत्येषु, पूजाः साधर्मिकार्चनम् । अन्नादिदानं दीनेभ्यो, नृपश्चक्रे निरंतरम् ॥ २३४॥ | अथ राजर्षिराकार्य, रामचंद्र मुनीश्वरम् । पर्यंताराधनां कर्तु, विधिनैवं प्रचक्रमे ॥ २३५ ॥ पुरतः स्थापयित्वाऽर्हद्विंबं तपनबिंबरुक । अर्चयित्वा स विधिव-नमस्यामासिवान मुहुः॥२३६ ॥ साक्षीकृत्य जिनाधीश, मनःशुझ्या मुनेः पुरः। भूभृदेवमभाषिष्ट, पापप्रक्षालनाचिकीः ॥ २३७ ॥ स्थावराणां त्रसानां च, प्राणिनामाभवं मया । वधो व्यधायि
• उचितम्. १ कृत्वैव खात्मसात् , प्र. २ ततो. प्र. ३ भाभव-जन्मन आरभ्य.