________________
96406*
-
PA
कुमारपालच०
*
॥२१४॥
॥ १८४ ॥ उत्थाप्य चातिकष्टेन, पादलग्नं तमात्मनः। ऊचे वाचं शुची सौर-सैंधवीं लहरीमिव ॥ १८५॥ युग्मम् ॥ आजन्म राजन् ! नियाज-भक्तेऽहं हृदि तावके । समुत्कीर्ण इव स्वर्ग, गतोऽपि स्यां पृथग् न हि ॥ १८६ ॥ मनः शुझ्या समाराद्ध-जिनधर्मस्य ते पुरः। मोक्षोऽपि नातिदुर्लभः, सद्गुरुस्तु किमुच्यते ॥१८७ ॥ अस्मदुत्त्याऽऽहतं धर्म, द प्रपद्य क्षितिमंडले। कृत्वा च तस्य साम्राज्यं, नापर्णस्त्वमभूः कथम् ॥१८८॥ कुर्वाणस्य क्रियामार्गे क्रियाधष्टान् परांस्तव।। सस्क्रियास्थापनाचार्य, का शिक्षा युज्यतेऽधुना ॥ १८९ ॥ जगजनसमक्षं यः, पराजिग्ये पुरा त्वया । पर्यतेऽपि कथं मोहः, स त्वामभिभविष्यति ॥१९० ॥ ततः सहजधैर्येण, संवर्मय निजं मनः । यतोऽस्मन्मृत्युतो मृत्यु-न दूरे तव
वर्तते ॥ १९१॥ तदा सम्यग् वितन्वीथाः, क्षामणाऽनशनादिकम् । यद् भस्मनि हुतमिव, तद्विना प्राक्तनं शुभम् ol॥ १९२ ॥ स्वयमेव च कुर्वीथाः, सर्वाममुाष्मिकी क्रियाम् । निरपत्यतया कर्ता, न पश्चात् कश्चनापि ताम् ॥ १९३॥
ऊरीकृत्य गुरूकं तत्, सूक्तवत् क्षितिनायकः । उदतिष्ठत भूयिष्ठ-भक्तिः कर्तुं प्रभावनाम् ॥ १९४॥ कुमारा ननृतुः स्वैरं, श्रावका रासकान् ददुः । भट्टा भोगावली: पेटु-र्जगुर्गीतानि गायनाः ॥१९५॥ धर्मव्ययेऽभिदधिरे, भूपाद्याः पारि
पाश्चिकाः । परोलक्षान्नमस्कारान्, पुष्पाणि (पुण्यानि) च सहस्रशः ॥ १९६ ॥ अत्यासन्नं व्ययं ज्ञात्वा, सूरियानविधिव त्सया। कोलाहलं प्रसमरं, समंतात् प्रत्यपीषिधत् ॥ १९७ ॥ निवृत्तिवल्गयाऽत्युच्चै, रुवाऽक्षाण्युत्कटाश्ववत् । बट्वा चत
१ गंगासंबंधिनीम्. २ धर्मस्य. ३ मरणावसरे, ४ उन्नतिम्. ५ स्तुती:-विरुदावलीः. परिपाच वर्तते ते “परिमुखश्च" इति चात् ठक पार्श्वस्थायिन इत्यर्थः. . नमस्कारमहामंत्रान्. ८ प्रात्यभावरूपा वल्गा (लगाम) तया.
* HOROS***
॥२१४॥
*****